Original

स विसृष्टो बलवता शरो घोरो महामृधे ।भासयामास तत्सैन्यं दिवाकर इवोदितः ॥ ११ ॥

Segmented

स विसृष्टो बलवता शरो घोरो महा-मृधे भासयामास तत् सैन्यम् दिवाकर इव उदितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विसृष्टो विसृज् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
शरो शर pos=n,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
भासयामास भासय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
दिवाकर दिवाकर pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part