Original

विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा ।द्रोणस्यान्तकरं घोरं व्यसृजत्सायकं ततः ॥ १० ॥

Segmented

विकृष्य च धनुः चित्रम् आकर्णात् पर-वीर-हा द्रोणस्य अन्त-करम् घोरम् व्यसृजत् सायकम् ततः

Analysis

Word Lemma Parse
विकृष्य विकृष् pos=vi
pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
आकर्णात् आकर्ण pos=a,g=m,c=5,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
सायकम् सायक pos=n,g=m,c=2,n=s
ततः ततस् pos=i