Original

संजय उवाच ।तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे ।धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत ॥ १ ॥

Segmented

संजय उवाच तस्मिन् सु तुमुले युद्धे वर्तमाने भय-आवहे धृष्टद्युम्नो महा-राज द्रोणम् एव अभ्यवर्तत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
सु सु pos=i
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
भय भय pos=n,comp=y
आवहे आवह pos=a,g=n,c=7,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
एव एव pos=i
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan