Original

प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः ।अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः ॥ ९ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् नकुलः पाण्डु-नन्दनः अभ्ययात् सौबलम् भूयो व्यात्त-आननः इव अन्तकः

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
सौबलम् सौबल pos=n,g=m,c=2,n=s
भूयो भूयस् pos=i
व्यात्त व्यात्त pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s