Original

अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथागतम् ।ननाद शकुनी राजंस्तपान्ते जलदो यथा ॥ ८ ॥

Segmented

अत्यन्त-वैरिणम् दृप्तम् दृष्ट्वा शत्रुम् तथागतम् ननाद शकुनी राजन् तपान्ते जलदो यथा

Analysis

Word Lemma Parse
अत्यन्त अत्यन्त pos=a,comp=y
वैरिणम् वैरिन् pos=a,g=m,c=2,n=s
दृप्तम् दृप् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
तथागतम् तथागत pos=a,g=m,c=2,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
शकुनी शकुनि pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तपान्ते तपान्त pos=n,g=m,c=7,n=s
जलदो जलद pos=n,g=m,c=1,n=s
यथा यथा pos=i