Original

नकुलस्तु भृशं विद्धः स्यालेन तव धन्विना ।निषसाद रथोपस्थे कश्मलं चैनमाविशत् ॥ ७ ॥

Segmented

नकुलः तु भृशम् विद्धः स्यालेन तव धन्विना निषसाद रथोपस्थे कश्मलम् च एनम् आविशत्

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
तु तु pos=i
भृशम् भृशम् pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
स्यालेन स्याल pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
कश्मलम् कश्मल pos=n,g=n,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan