Original

स्यालस्तु तव संक्रुद्धो माद्रीपुत्रं हसन्निव ।कर्णिनैकेन विव्याध हृदये निशितेन ह ॥ ६ ॥

Segmented

स्यालः तु तव संक्रुद्धो माद्री-पुत्रम् हसन्न् इव कर्णिना एकेन विव्याध हृदये निशितेन ह

Analysis

Word Lemma Parse
स्यालः स्याल pos=n,g=m,c=1,n=s
तु तु pos=i
तव त्वद् pos=n,g=,c=6,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
माद्री माद्री pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कर्णिना कर्णिन् pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
हृदये हृदय pos=n,g=n,c=7,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i