Original

सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ ।क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् ॥ ५ ॥

Segmented

सु जिह्मम् प्रेक्षमाणौ च राजन् विवृत-लोचनौ क्रोध-संरक्त-नयनौ निर्दहन्तौ परस्परम्

Analysis

Word Lemma Parse
सु सु pos=i
जिह्मम् जिह्म pos=a,g=n,c=2,n=s
प्रेक्षमाणौ प्रेक्ष् pos=va,g=m,c=1,n=d,f=part
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विवृत विवृ pos=va,comp=y,f=part
लोचनौ लोचन pos=n,g=m,c=1,n=d
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनौ नयन pos=n,g=m,c=1,n=d
निर्दहन्तौ निर्दह् pos=va,g=m,c=1,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s