Original

स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् ।निर्मर्यादमभूद्युद्धं रात्रौ घोरं भयावहम् ॥ ४२ ॥

Segmented

स्वे स्वान् परे परान् च अपि निजघ्नुः इतरेतरम् निर्मर्यादम् अभूद् युद्धम् रात्रौ घोरम् भय-आवहम्

Analysis

Word Lemma Parse
स्वे स्व pos=a,g=m,c=1,n=p
स्वान् स्व pos=a,g=m,c=2,n=p
परे पर pos=n,g=m,c=1,n=p
परान् पर pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
निर्मर्यादम् निर्मर्याद pos=a,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
युद्धम् युद्ध pos=n,g=n,c=1,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
भय भय pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s