Original

पुत्रश्च पितरं मोहात्सखायं च सखा तथा ।संबन्धिनं च संबन्धी स्वस्रीयं चापि मातुलः ॥ ४१ ॥

Segmented

पुत्रः च पितरम् मोहात् सखायम् च सखा तथा संबन्धिनम् च संबन्धी स्वस्रीयम् च अपि मातुलः

Analysis

Word Lemma Parse
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
सखायम् सखि pos=n,g=,c=2,n=s
pos=i
सखा सखि pos=n,g=,c=1,n=s
तथा तथा pos=i
संबन्धिनम् सम्बन्धिन् pos=a,g=m,c=2,n=s
pos=i
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
स्वस्रीयम् स्वस्रीय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
मातुलः मातुल pos=n,g=m,c=1,n=s