Original

तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे ।अवधीत्समरे पुत्रं पिता भरतसत्तम ॥ ४० ॥

Segmented

तस्मिन् कोलाहले युद्धे वर्तमाने निशा-मुखे अवधीत् समरे पुत्रम् पिता भरत-सत्तम

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
कोलाहले कोलाहल pos=n,g=m,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
निशा निशा pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
समरे समर pos=n,g=n,c=7,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s