Original

तावुभौ समरे शूरौ शरकण्टकिनौ तदा ।व्यराजेतां महाराज कण्टकैरिव शाल्मली ॥ ४ ॥

Segmented

तौ उभौ समरे शूरौ शर-कण्टकिनः तदा व्यराजेताम् महा-राज कण्टकैः इव शाल्मली

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
समरे समर pos=n,g=n,c=7,n=s
शूरौ शूर pos=n,g=m,c=1,n=d
शर शर pos=n,comp=y
कण्टकिनः कण्टकिन् pos=a,g=m,c=1,n=d
तदा तदा pos=i
व्यराजेताम् विराज् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कण्टकैः कण्टक pos=n,g=m,c=3,n=p
इव इव pos=i
शाल्मली शाल्मलि pos=n,g=m,c=1,n=d