Original

आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति ।तथा नष्टं तमो घोरं दीपैर्दीप्तैरलंकृतम् ॥ ३८ ॥

Segmented

आदित्येन यथा व्याप्तम् तमो लोके प्रणश्यति तथा नष्टम् तमो घोरम् दीपैः दीप्तैः अलंकृतम्

Analysis

Word Lemma Parse
आदित्येन आदित्य pos=n,g=m,c=3,n=s
यथा यथा pos=i
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
तमो तमस् pos=n,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
तमो तमस् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
दीपैः दीप pos=n,g=m,c=3,n=p
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part