Original

दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु ।अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ॥ ३६ ॥

Segmented

दीप्यमानाः प्रदीपाः च रथ-वारण-वाजिन् अदृश्यन्त महा-राज महा-उल्काः इव खात् च्युताः

Analysis

Word Lemma Parse
दीप्यमानाः दीप् pos=va,g=m,c=1,n=p,f=part
प्रदीपाः प्रदीप pos=n,g=m,c=1,n=p
pos=i
रथ रथ pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिन् वाजिन् pos=n,g=m,c=7,n=p
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
उल्काः उल्का pos=n,g=f,c=1,n=p
इव इव pos=i
खात् pos=n,g=n,c=5,n=s
च्युताः च्यु pos=va,g=f,c=1,n=p,f=part