Original

धावतां द्रवतां चैव पुनरावर्ततामपि ।बभूव तत्र सैन्यानां शब्दः सुतुमुलो निशि ॥ ३५ ॥

Segmented

धावताम् द्रवताम् च एव पुनः आवर्तताम् अपि बभूव तत्र सैन्यानाम् शब्दः सु तुमुलः निशि

Analysis

Word Lemma Parse
धावताम् धाव् pos=va,g=m,c=6,n=p,f=part
द्रवताम् द्रु pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
पुनः पुनर् pos=i
आवर्तताम् आवृत् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
शब्दः शब्द pos=n,g=m,c=1,n=s
सु सु pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s