Original

सादी सादिनमासाद्य पदाती च पदातिनम् ।समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ॥ ३४ ॥

Segmented

सादी सादिनम् आसाद्य पदाती च पदातिनम् समासाद्य रणे ऽन्योन्यम् संरब्धा न अतिचक्रमुः

Analysis

Word Lemma Parse
सादी सादिन् pos=n,g=m,c=1,n=s
सादिनम् सादिन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पदाती पदातिन् pos=n,g=m,c=1,n=s
pos=i
पदातिनम् पदातिन् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
pos=i
अतिचक्रमुः अतिक्रम् pos=v,p=3,n=p,l=lit