Original

रथा रथान्समासाद्य प्रद्रुता वेगवत्तरम् ।न्यगृह्णन्बहवो राजञ्शलभान्वायसा इव ॥ ३२ ॥

Segmented

रथा रथान् समासाद्य प्रद्रुता वेगवत्तरम् न्यगृह्णन् बहवो राजञ् शलभान् वायसा इव

Analysis

Word Lemma Parse
रथा रथ pos=n,g=m,c=1,n=p
रथान् रथ pos=n,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
प्रद्रुता प्रद्रु pos=va,g=m,c=1,n=p,f=part
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s
न्यगृह्णन् निग्रह् pos=v,p=3,n=p,l=lan
बहवो बहु pos=a,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
शलभान् शलभ pos=n,g=m,c=2,n=p
वायसा वायस pos=n,g=m,c=1,n=p
इव इव pos=i