Original

द्रवतां सादिनां चैव गजानां च विशां पते ।अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ ॥ ३० ॥

Segmented

द्रवताम् सादिनाम् च एव गजानाम् च विशाम् पते अन्योन्यम् अभितो राजन् क्रूरम् आयोधनम् बभौ

Analysis

Word Lemma Parse
द्रवताम् द्रु pos=va,g=m,c=6,n=p,f=part
सादिनाम् सादिन् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
गजानाम् गज pos=n,g=m,c=6,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभितो अभितस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
क्रूरम् क्रूर pos=a,g=n,c=1,n=s
आयोधनम् आयोधन pos=n,g=n,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit