Original

यथैव सौबलः क्षिप्रं शरवर्षाणि मुञ्चति ।तथैव नकुलो राजञ्शिक्षां संदर्शयन्युधि ॥ ३ ॥

Segmented

यथा एव सौबलः क्षिप्रम् शर-वर्षाणि मुञ्चति तथा एव नकुलो राजञ् शिक्षाम् संदर्शयन् युधि

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
एव एव pos=i
नकुलो नकुल pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
संदर्शयन् संदर्शय् pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s