Original

रथानां च रणे राजन्नन्योन्यमभिधावताम् ।बभूव तुमुलः शब्दो मेघानां नदतामिव ॥ २९ ॥

Segmented

रथानाम् च रणे राजन्न् अन्योन्यम् अभिधावताम् बभूव तुमुलः शब्दो मेघानाम् नदताम् इव

Analysis

Word Lemma Parse
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
रणे रण pos=n,g=m,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावताम् अभिधाव् pos=va,g=m,c=6,n=p,f=part
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
मेघानाम् मेघ pos=n,g=m,c=6,n=p
नदताम् नद् pos=va,g=m,c=6,n=p,f=part
इव इव pos=i