Original

तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् ।महत्या सेनया सार्धं ततो युद्धमभूत्पुनः ॥ २८ ॥

Segmented

तथा एव तव पुत्राः च परिवव्रुः द्विजोत्तमम् महत्या सेनया सार्धम् ततो युद्धम् अभूत् पुनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
द्विजोत्तमम् द्विजोत्तम pos=n,g=m,c=2,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
पुनः पुनर् pos=i