Original

विमुखं तं रणे दृष्ट्वा याज्ञसेनिं महारथम् ।पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ॥ २७ ॥

Segmented

विमुखम् तम् रणे दृष्ट्वा याज्ञसेनिम् महा-रथम् पाञ्चालाः सोमकाः च एव परिवव्रुः समन्ततः

Analysis

Word Lemma Parse
विमुखम् विमुख pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
याज्ञसेनिम् याज्ञसेनि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
सोमकाः सोमक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i