Original

सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि ।आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ॥ २६ ॥

Segmented

सीदन्तम् च एनम् आलोक्य कृपः शारद्वतो युधि आजघ्ने बहुभिः बाणैः जिघांसन्न् इव भारत

Analysis

Word Lemma Parse
सीदन्तम् सद् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
आजघ्ने आहन् pos=v,p=3,n=s,l=lit
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
जिघांसन्न् जिघांस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s