Original

स छाद्यमानः समरे गौतमेन यशस्विना ।व्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ॥ २५ ॥

Segmented

स छाद्यमानः समरे गौतमेन यशस्विना व्यषीदत रथोपस्थे शिखण्डी रथिनाम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छाद्यमानः छादय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=m,c=7,n=s
गौतमेन गौतम pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
व्यषीदत विषद् pos=v,p=3,n=s,l=lan
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s