Original

तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् ।स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ॥ २२ ॥

Segmented

तस्य क्रुद्धः कृपो राजञ् शक्तिम् चिक्षेप दारुणाम् स्वर्ण-दण्डाम् अकुण्ठ-अग्राम् कर्मार-परिमार्जिताम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
कृपो कृप pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
दारुणाम् दारुण pos=a,g=f,c=2,n=s
स्वर्ण स्वर्ण pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
अकुण्ठ अकुण्ठ pos=a,comp=y
अग्राम् अग्र pos=n,g=f,c=2,n=s
कर्मार कर्मार pos=n,comp=y
परिमार्जिताम् परिमार्जय् pos=va,g=f,c=2,n=s,f=part