Original

कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ ।शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ २ ॥

Segmented

कृत-वैरौ तु तौ वीरौ अन्योन्य-वध-काङ्क्षिनः शरैः पूर्ण-आयत-उत्सृष्टैः अन्योन्यम् अभिजघ्नतुः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
वैरौ वैर pos=n,g=m,c=1,n=d
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
अन्योन्य अन्योन्य pos=n,comp=y
वध वध pos=n,comp=y
काङ्क्षिनः काङ्क्षिन् pos=a,g=m,c=1,n=d
शरैः शर pos=n,g=m,c=3,n=p
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिजघ्नतुः अभिहन् pos=v,p=3,n=d,l=lit