Original

शरजालावृतं व्योम चक्रतुस्तौ महारथौ ।प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः ॥ १९ ॥

Segmented

शर-जाल-आवृतम् व्योम चक्रतुः तौ महा-रथा प्रकृत्या घोर-रूपम् तद् आसीद् घोरतरम् पुनः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
आवृतम् आवृ pos=va,g=n,c=2,n=s,f=part
व्योम व्योमन् pos=n,g=n,c=2,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
घोरतरम् घोरतर pos=a,g=n,c=1,n=s
पुनः पुनर् pos=i