Original

महद्युद्धं तयोरासीद्घोररूपं विशां पते ।यथा देवासुरे युद्धे शम्बरामरराजयोः ॥ १८ ॥

Segmented

महद् युद्धम् तयोः आसीद् घोर-रूपम् विशाम् पते यथा देवासुरे युद्धे शम्बर-अमरराजयोः

Analysis

Word Lemma Parse
महद् महत् pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
आसीद् अस् pos=v,p=3,n=s,l=lan
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
शम्बर शम्बर pos=n,comp=y
अमरराजयोः अमरराज pos=n,g=m,c=6,n=d