Original

तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः ।पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव ॥ १७ ॥

Segmented

तम् आचार्यो महा-राज विद्ध्वा पञ्चभिः आशुगैः पुनः विव्याध विंशत्या पुत्राणाम् प्रिय-कृत् तव

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विद्ध्वा व्यध् pos=vi
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विंशत्या विंशति pos=n,g=f,c=3,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
प्रिय प्रिय pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s