Original

गौतमं द्रुतमायान्तं द्रोणान्तिकमरिंदमम् ।विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ॥ १६ ॥

Segmented

गौतमम् द्रुतम् आयान्तम् द्रोण-अन्तिकम् अरिंदमम् विव्याध नवभिः भल्लैः शिखण्डी प्रहसन्न् इव

Analysis

Word Lemma Parse
गौतमम् गौतम pos=n,g=m,c=2,n=s
द्रुतम् द्रुतम् pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
द्रोण द्रोण pos=n,comp=y
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
नवभिः नवन् pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i