Original

तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः ।प्रायात्तेन रणे राजन्येन द्रोणोऽन्वयुध्यत ॥ १४ ॥

Segmented

तस्य तद् वचनम् श्रुत्वा माद्री-पुत्रस्य धीमतः प्रायात् तेन रणे राजन् येन द्रोणो ऽन्वयुध्यत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
माद्री माद्री pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
येन येन pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽन्वयुध्यत अनुयुध् pos=v,p=3,n=s,l=lan