Original

सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् ।तं विसंज्ञं निपतितं दृष्ट्वा स्यालं तवानघ ।अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ॥ १२ ॥

Segmented

सो ऽतिविद्धो महा-राज रथोपस्थ उपाविशत् तम् विसंज्ञम् निपतितम् दृष्ट्वा स्यालम् ते अनघ अपोवाह रथेन आशु सारथिः ध्वजिनी-मुखात्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशत् उपविश् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
स्यालम् स्याल pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
आशु आशु pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
ध्वजिनी ध्वजिनी pos=n,comp=y
मुखात् मुख pos=n,g=n,c=5,n=s