Original

ततोऽस्य सशरं चापं मुष्टिदेशे स चिच्छिदे ।ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् ॥ ११ ॥

Segmented

ततो ऽस्य स शरम् चापम् मुष्टिदेशे स चिच्छिदे ध्वजम् च त्वरितम् छित्त्वा रथाद् भूमौ अपातयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
pos=i
शरम् शर pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
मुष्टिदेशे मुष्टिदेश pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
त्वरितम् त्वरितम् pos=i
छित्त्वा छिद् pos=vi
रथाद् रथ pos=n,g=m,c=5,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan