Original

संक्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ ।पुनश्चैव शतेनैव नाराचानां स्तनान्तरे ॥ १० ॥

Segmented

संक्रुद्धः शकुनिम् षष्ट्या विव्याध भरत-ऋषभ पुनः च एव शतेन एव नाराचानाम् स्तनान्तरे

Analysis

Word Lemma Parse
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
pos=i
एव एव pos=i
शतेन शत pos=n,g=n,c=3,n=s
एव एव pos=i
नाराचानाम् नाराच pos=n,g=m,c=6,n=p
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s