Original

संजय उवाच ।नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव ।अभ्ययात्सौबलः क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ १ ॥

Segmented

संजय उवाच नकुलम् रभसम् युद्धे निघ्नन्तम् वाहिनीम् तव अभ्ययात् सौबलः क्रुद्धः तिष्ठ तिष्ठ इति च ब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नकुलम् नकुल pos=n,g=m,c=2,n=s
रभसम् रभस pos=a,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
निघ्नन्तम् निहन् pos=va,g=m,c=2,n=s,f=part
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
सौबलः सौबल pos=n,g=m,c=1,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan