Original

शतानीकोऽथ संक्रुद्धश्चित्रसेनस्य मारिष ।जघान चतुरो वाहान्सारथिं च नरोत्तमः ॥ ९ ॥

Segmented

शतानीको ऽथ संक्रुद्धः चित्रसेनस्य मारिष जघान चतुरो वाहान् सारथिम् च नरोत्तमः

Analysis

Word Lemma Parse
शतानीको शतानीक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
चित्रसेनस्य चित्रसेन pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
जघान हन् pos=v,p=3,n=s,l=lit
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
नरोत्तमः नरोत्तम pos=n,g=m,c=1,n=s