Original

ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः ।विव्याध समरे क्रुद्धो भरतानां महारथः ॥ ८ ॥

Segmented

ततस् तूर्णम् चित्रसेनो नाकुलिम् नवभिः शरैः विव्याध समरे क्रुद्धो भरतानाम् महा-रथः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
नाकुलिम् नाकुलि pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भरतानाम् भरत pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s