Original

स छिन्नधन्वा समरे विवर्मा च महारथः ।धनुरन्यन्महाराज जग्राहारिविदारणम् ॥ ७ ॥

Segmented

स छिन्न-धन्वा समरे विवर्मा च महा-रथः धनुः अन्यत् महा-राज जग्राह अरि-विदारणम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वा धन्वन् pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
विवर्मा विवर्मन् pos=a,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
अरि अरि pos=n,comp=y
विदारणम् विदारण pos=a,g=m,c=2,n=s