Original

ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः ।धनुश्चैव महाराज यतमानस्य संयुगे ॥ ६ ॥

Segmented

धनुः च एव महा-राज यतमानस्य संयुगे

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यतमानस्य यत् pos=va,g=m,c=6,n=s,f=part
संयुगे संयुग pos=n,g=n,c=7,n=s