Original

सोऽपेतवर्मा पुत्रस्ते विरराज भृशं नृप ।उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः ॥ ५ ॥

Segmented

सो अपेत-वर्मा पुत्रः ते विरराज भृशम् नृप उत्सृज्य काले राज-इन्द्र निर्मोकम् इव पन्नगः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अपेत अपे pos=va,comp=y,f=part
वर्मा वर्मन् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विरराज विराज् pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
नृप नृप pos=n,g=m,c=8,n=s
उत्सृज्य उत्सृज् pos=vi
काले काल pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
निर्मोकम् निर्मोक pos=n,g=m,c=2,n=s
इव इव pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s