Original

ततः प्रववृते युद्धं तव तेषां च भारत ।निशीथे दारुणे काले यमराष्ट्रविवर्धनम् ॥ ४२ ॥

Segmented

ततः प्रववृते युद्धम् तव तेषाम् च भारत निशीथे दारुणे काले यम-राष्ट्र-विवर्धनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
दारुणे दारुण pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
यम यम pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
विवर्धनम् विवर्धन pos=a,g=n,c=1,n=s