Original

ततस्तु तावकाः सर्वे परिवार्य सुतं तव ।अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः ॥ ४१ ॥

Segmented

ततस् तु तावकाः सर्वे परिवार्य सुतम् तव अभ्यवर्तन्त संग्रामे महत्या सेनया वृताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
सुतम् सुत pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
वृताः वृ pos=va,g=m,c=1,n=p,f=part