Original

आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् ।धनुर्गृह्य महाराज विव्याध तनयं तव ॥ ४० ॥

Segmented

आप्लुतः स ततो यानम् सुतसोमस्य भास्वरम् धनुः गृह्य महा-राज विव्याध तनयम् तव

Analysis

Word Lemma Parse
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
pos=i
ततो ततस् pos=i
यानम् यान pos=n,g=n,c=2,n=s
सुतसोमस्य सुतसोम pos=n,g=m,c=6,n=s
भास्वरम् भास्वर pos=a,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तनयम् तनय pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s