Original

तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः ।अन्ववर्तन्त वेगेन महत्या सेनया सह ॥ ३९ ॥

Segmented

तम् दृष्ट्वा विरथम् तत्र भ्रातरो ऽस्य महा-रथाः अन्ववर्तन्त वेगेन महत्या सेनया सह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विरथम् विरथ pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अन्ववर्तन्त अनुवृत् pos=v,p=3,n=p,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
सह सह pos=i