Original

विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः ।अयोधयत्तव सुतं किरञ्शरशतान्बहून् ॥ ३७ ॥

Segmented

विरथः स तु धर्म-आत्मा धनुष्पाणिः अवस्थितः अयोधयत् तव सुतम् किरञ् शर-शतान् बहून्

Analysis

Word Lemma Parse
विरथः विरथ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
अयोधयत् योधय् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
किरञ् कृ pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
शतान् शत pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p