Original

सारथिं चास्य भल्लेन ध्वजं च समपातयत् ।रथं च शतशो राजन्व्यधमत्तस्य धन्विनः ॥ ३५ ॥

Segmented

सारथिम् च अस्य भल्लेन ध्वजम् च समपातयत् रथम् च शतशो राजन् व्यधमत् तस्य धन्विनः

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
समपातयत् संपातय् pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
शतशो शतशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
धन्विनः धन्विन् pos=a,g=m,c=6,n=s