Original

तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् ।प्रतिविन्ध्यहयानुग्रैः पातयामास यच्छरैः ॥ ३४ ॥

Segmented

तत्र भारत पुत्रः ते कृतवान् कर्म दुष्करम् प्रतिविन्ध्य-हयान् उग्रैः पातयामास यत् शरैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
प्रतिविन्ध्य प्रतिविन्ध्य pos=n,comp=y
हयान् हय pos=n,g=m,c=2,n=p
उग्रैः उग्र pos=a,g=m,c=3,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
यत् यत् pos=i
शरैः शर pos=n,g=m,c=3,n=p