Original

दुःशासनं तु समरे प्रतिविन्ध्यो महारथः ।नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥ ३३ ॥

Segmented

दुःशासनम् तु समरे प्रतिविन्ध्यो महा-रथः नवभिः सायकैः विद्ध्वा पुनः विव्याध सप्तभिः

Analysis

Word Lemma Parse
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
प्रतिविन्ध्यो प्रतिविन्ध्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
सायकैः सायक pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p