Original

सोऽतिविद्धो बलवता पुत्रेण तव धन्विना ।विरराज महाबाहुः सशृङ्ग इव पर्वतः ॥ ३२ ॥

Segmented

सो ऽतिविद्धो बलवता पुत्रेण तव धन्विना विरराज महा-बाहुः स शृङ्गः इव पर्वतः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
बलवता बलवत् pos=a,g=m,c=3,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
विरराज विराज् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
pos=i
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s