Original

प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् ।दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत ॥ ३१ ॥

Segmented

प्रतिविन्ध्यम् तु समरे कुर्वाणम् कर्म दुष्करम् दुःशासनः त्रिभिः बाणैः ललाटे समविध्यत

Analysis

Word Lemma Parse
प्रतिविन्ध्यम् प्रतिविन्ध्य pos=n,g=m,c=2,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
ललाटे ललाट pos=n,g=n,c=7,n=s
समविध्यत संव्यध् pos=v,p=3,n=s,l=lan